अञ्चक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अञ्चकः
अञ्चकौ
अञ्चकाः
ಸಂಬೋಧನ
अञ्चक
अञ्चकौ
अञ्चकाः
ದ್ವಿತೀಯಾ
अञ्चकम्
अञ्चकौ
अञ्चकान्
ತೃತೀಯಾ
अञ्चकेन
अञ्चकाभ्याम्
अञ्चकैः
ಚತುರ್ಥೀ
अञ्चकाय
अञ्चकाभ्याम्
अञ्चकेभ्यः
ಪಂಚಮೀ
अञ्चकात् / अञ्चकाद्
अञ्चकाभ्याम्
अञ्चकेभ्यः
ಷಷ್ಠೀ
अञ्चकस्य
अञ्चकयोः
अञ्चकानाम्
ಸಪ್ತಮೀ
अञ्चके
अञ्चकयोः
अञ्चकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अञ्चकः
अञ्चकौ
अञ्चकाः
ಸಂಬೋಧನ
अञ्चक
अञ्चकौ
अञ्चकाः
ದ್ವಿತೀಯಾ
अञ्चकम्
अञ्चकौ
अञ्चकान्
ತೃತೀಯಾ
अञ्चकेन
अञ्चकाभ्याम्
अञ्चकैः
ಚತುರ್ಥೀ
अञ्चकाय
अञ्चकाभ्याम्
अञ्चकेभ्यः
ಪಂಚಮೀ
अञ्चकात् / अञ्चकाद्
अञ्चकाभ्याम्
अञ्चकेभ्यः
ಷಷ್ಠೀ
अञ्चकस्य
अञ्चकयोः
अञ्चकानाम्
ಸಪ್ತಮೀ
अञ्चके
अञ्चकयोः
अञ्चकेषु


ಇತರರು