अज्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अज्रः
अज्रौ
अज्राः
ಸಂಬೋಧನ
अज्र
अज्रौ
अज्राः
ದ್ವಿತೀಯಾ
अज्रम्
अज्रौ
अज्रान्
ತೃತೀಯಾ
अज्रेण
अज्राभ्याम्
अज्रैः
ಚತುರ್ಥೀ
अज्राय
अज्राभ्याम्
अज्रेभ्यः
ಪಂಚಮೀ
अज्रात् / अज्राद्
अज्राभ्याम्
अज्रेभ्यः
ಷಷ್ಠೀ
अज्रस्य
अज्रयोः
अज्राणाम्
ಸಪ್ತಮೀ
अज्रे
अज्रयोः
अज्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अज्रः
अज्रौ
अज्राः
ಸಂಬೋಧನ
अज्र
अज्रौ
अज्राः
ದ್ವಿತೀಯಾ
अज्रम्
अज्रौ
अज्रान्
ತೃತೀಯಾ
अज्रेण
अज्राभ्याम्
अज्रैः
ಚತುರ್ಥೀ
अज्राय
अज्राभ्याम्
अज्रेभ्यः
ಪಂಚಮೀ
अज्रात् / अज्राद्
अज्राभ्याम्
अज्रेभ्यः
ಷಷ್ಠೀ
अज्रस्य
अज्रयोः
अज्राणाम्
ಸಪ್ತಮೀ
अज्रे
अज्रयोः
अज्रेषु