अज् धातुरूपे - अजँ गतिक्षपनयोः - भ्वादिः - कर्तरि प्रयोग परस्मैपद


 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
अजति
अजतः
अजन्ति
मध्यम
अजसि
अजथः
अजथ
उत्तम
अजामि
अजावः
अजामः
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
विवाय
विव्यतुः
विव्युः
मध्यम
आजिथ / विवयिथ / विवेथ
विव्यथुः
विव्य
उत्तम
विवय / विवाय
आजिव / विव्यिव
आजिम / विव्यिम
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
वेता / अजिता
वेतारौ / अजितारौ
वेतारः / अजितारः
मध्यम
वेतासि / अजितासि
वेतास्थः / अजितास्थः
वेतास्थ / अजितास्थ
उत्तम
वेतास्मि / अजितास्मि
वेतास्वः / अजितास्वः
वेतास्मः / अजितास्मः
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
वेष्यति / अजिष्यति
वेष्यतः / अजिष्यतः
वेष्यन्ति / अजिष्यन्ति
मध्यम
वेष्यसि / अजिष्यसि
वेष्यथः / अजिष्यथः
वेष्यथ / अजिष्यथ
उत्तम
वेष्यामि / अजिष्यामि
वेष्यावः / अजिष्यावः
वेष्यामः / अजिष्यामः
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
अजतात् / अजताद् / अजतु
अजताम्
अजन्तु
मध्यम
अजतात् / अजताद् / अज
अजतम्
अजत
उत्तम
अजानि
अजाव
अजाम
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
आजत् / आजद्
आजताम्
आजन्
मध्यम
आजः
आजतम्
आजत
उत्तम
आजम्
आजाव
आजाम
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
अजेत् / अजेद्
अजेताम्
अजेयुः
मध्यम
अजेः
अजेतम्
अजेत
उत्तम
अजेयम्
अजेव
अजेम
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
वीयात् / वीयाद्
वीयास्ताम्
वीयासुः
मध्यम
वीयाः
वीयास्तम्
वीयास्त
उत्तम
वीयासम्
वीयास्व
वीयास्म
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
अवैषीत् / अवैषीद् / आजीत् / आजीद्
अवैष्टाम् / आजिष्टाम्
अवैषुः / आजिषुः
मध्यम
अवैषीः / आजीः
अवैष्टम् / आजिष्टम्
अवैष्ट / आजिष्ट
उत्तम
अवैषम् / आजिषम्
अवैष्व / आजिष्व
अवैष्म / आजिष्म
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
अवेष्यत् / अवेष्यद् / आजिष्यत् / आजिष्यद्
अवेष्यताम् / आजिष्यताम्
अवेष्यन् / आजिष्यन्
मध्यम
अवेष्यः / आजिष्यः
अवेष्यतम् / आजिष्यतम्
अवेष्यत / आजिष्यत
उत्तम
अवेष्यम् / आजिष्यम्
अवेष्याव / आजिष्याव
अवेष्याम / आजिष्याम