अजिरीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अजिरीयः
अजिरीयौ
अजिरीयाः
ಸಂಬೋಧನ
अजिरीय
अजिरीयौ
अजिरीयाः
ದ್ವಿತೀಯಾ
अजिरीयम्
अजिरीयौ
अजिरीयान्
ತೃತೀಯಾ
अजिरीयेण
अजिरीयाभ्याम्
अजिरीयैः
ಚತುರ್ಥೀ
अजिरीयाय
अजिरीयाभ्याम्
अजिरीयेभ्यः
ಪಂಚಮೀ
अजिरीयात् / अजिरीयाद्
अजिरीयाभ्याम्
अजिरीयेभ्यः
ಷಷ್ಠೀ
अजिरीयस्य
अजिरीययोः
अजिरीयाणाम्
ಸಪ್ತಮೀ
अजिरीये
अजिरीययोः
अजिरीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अजिरीयः
अजिरीयौ
अजिरीयाः
ಸಂಬೋಧನ
अजिरीय
अजिरीयौ
अजिरीयाः
ದ್ವಿತೀಯಾ
अजिरीयम्
अजिरीयौ
अजिरीयान्
ತೃತೀಯಾ
अजिरीयेण
अजिरीयाभ्याम्
अजिरीयैः
ಚತುರ್ಥೀ
अजिरीयाय
अजिरीयाभ्याम्
अजिरीयेभ्यः
ಪಂಚಮೀ
अजिरीयात् / अजिरीयाद्
अजिरीयाभ्याम्
अजिरीयेभ्यः
ಷಷ್ಠೀ
अजिरीयस्य
अजिरीययोः
अजिरीयाणाम्
ಸಪ್ತಮೀ
अजिरीये
अजिरीययोः
अजिरीयेषु


ಇತರರು