अजितव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अजितव्यम्
अजितव्ये
अजितव्यानि
ಸಂಬೋಧನ
अजितव्य
अजितव्ये
अजितव्यानि
ದ್ವಿತೀಯಾ
अजितव्यम्
अजितव्ये
अजितव्यानि
ತೃತೀಯಾ
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
ಚತುರ್ಥೀ
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
ಪಂಚಮೀ
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
ಷಷ್ಠೀ
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
ಸಪ್ತಮೀ
अजितव्ये
अजितव्ययोः
अजितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अजितव्यम्
अजितव्ये
अजितव्यानि
ಸಂಬೋಧನ
अजितव्य
अजितव्ये
अजितव्यानि
ದ್ವಿತೀಯಾ
अजितव्यम्
अजितव्ये
अजितव्यानि
ತೃತೀಯಾ
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
ಚತುರ್ಥೀ
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
ಪಂಚಮೀ
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
ಷಷ್ಠೀ
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
ಸಪ್ತಮೀ
अजितव्ये
अजितव्ययोः
अजितव्येषु


ಇತರರು