अजितव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अजितव्यम्
अजितव्ये
अजितव्यानि
ସମ୍ବୋଧନ
अजितव्य
अजितव्ये
अजितव्यानि
ଦ୍ୱିତୀୟା
अजितव्यम्
अजितव्ये
अजितव्यानि
ତୃତୀୟା
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
ଚତୁର୍ଥୀ
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
ପଞ୍ଚମୀ
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
ଷଷ୍ଠୀ
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
ସପ୍ତମୀ
अजितव्ये
अजितव्ययोः
अजितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अजितव्यम्
अजितव्ये
अजितव्यानि
ସମ୍ବୋଧନ
अजितव्य
अजितव्ये
अजितव्यानि
ଦ୍ୱିତୀୟା
अजितव्यम्
अजितव्ये
अजितव्यानि
ତୃତୀୟା
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
ଚତୁର୍ଥୀ
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
ପଞ୍ଚମୀ
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
ଷଷ୍ଠୀ
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
ସପ୍ତମୀ
अजितव्ये
अजितव्ययोः
अजितव्येषु


ଅନ୍ୟ