अजा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अजा
अजे
अजाः
ಸಂಬೋಧನ
अजे
अजे
अजाः
ದ್ವಿತೀಯಾ
अजाम्
अजे
अजाः
ತೃತೀಯಾ
अजया
अजाभ्याम्
अजाभिः
ಚತುರ್ಥೀ
अजायै
अजाभ्याम्
अजाभ्यः
ಪಂಚಮೀ
अजायाः
अजाभ्याम्
अजाभ्यः
ಷಷ್ಠೀ
अजायाः
अजयोः
अजानाम्
ಸಪ್ತಮೀ
अजायाम्
अजयोः
अजासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अजा
अजे
अजाः
ಸಂಬೋಧನ
अजे
अजे
अजाः
ದ್ವಿತೀಯಾ
अजाम्
अजे
अजाः
ತೃತೀಯಾ
अजया
अजाभ्याम्
अजाभिः
ಚತುರ್ಥೀ
अजायै
अजाभ्याम्
अजाभ्यः
ಪಂಚಮೀ
अजायाः
अजाभ्याम्
अजाभ्यः
ಷಷ್ಠೀ
अजायाः
अजयोः
अजानाम्
ಸಪ್ತಮೀ
अजायाम्
अजयोः
अजासु


ಇತರರು