अजन्त ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अजन्तः
अजन्तौ
अजन्ताः
ಸಂಬೋಧನ
अजन्त
अजन्तौ
अजन्ताः
ದ್ವಿತೀಯಾ
अजन्तम्
अजन्तौ
अजन्तान्
ತೃತೀಯಾ
अजन्तेन
अजन्ताभ्याम्
अजन्तैः
ಚತುರ್ಥೀ
अजन्ताय
अजन्ताभ्याम्
अजन्तेभ्यः
ಪಂಚಮೀ
अजन्तात् / अजन्ताद्
अजन्ताभ्याम्
अजन्तेभ्यः
ಷಷ್ಠೀ
अजन्तस्य
अजन्तयोः
अजन्तानाम्
ಸಪ್ತಮೀ
अजन्ते
अजन्तयोः
अजन्तेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अजन्तः
अजन्तौ
अजन्ताः
ಸಂಬೋಧನ
अजन्त
अजन्तौ
अजन्ताः
ದ್ವಿತೀಯಾ
अजन्तम्
अजन्तौ
अजन्तान्
ತೃತೀಯಾ
अजन्तेन
अजन्ताभ्याम्
अजन्तैः
ಚತುರ್ಥೀ
अजन्ताय
अजन्ताभ्याम्
अजन्तेभ्यः
ಪಂಚಮೀ
अजन्तात् / अजन्ताद्
अजन्ताभ्याम्
अजन्तेभ्यः
ಷಷ್ಠೀ
अजन्तस्य
अजन्तयोः
अजन्तानाम्
ಸಪ್ತಮೀ
अजन्ते
अजन्तयोः
अजन्तेषु
ಇತರರು