अचितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अचितव्यः
अचितव्यौ
अचितव्याः
ಸಂಬೋಧನ
अचितव्य
अचितव्यौ
अचितव्याः
ದ್ವಿತೀಯಾ
अचितव्यम्
अचितव्यौ
अचितव्यान्
ತೃತೀಯಾ
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
ಚತುರ್ಥೀ
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
ಪಂಚಮೀ
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
ಷಷ್ಠೀ
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
ಸಪ್ತಮೀ
अचितव्ये
अचितव्ययोः
अचितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अचितव्यः
अचितव्यौ
अचितव्याः
ಸಂಬೋಧನ
अचितव्य
अचितव्यौ
अचितव्याः
ದ್ವಿತೀಯಾ
अचितव्यम्
अचितव्यौ
अचितव्यान्
ತೃತೀಯಾ
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
ಚತುರ್ಥೀ
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
ಪಂಚಮೀ
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
ಷಷ್ಠೀ
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
ಸಪ್ತಮೀ
अचितव्ये
अचितव्ययोः
अचितव्येषु


ಇತರರು