अचितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अचितव्यः
अचितव्यौ
अचितव्याः
संबोधन
अचितव्य
अचितव्यौ
अचितव्याः
द्वितीया
अचितव्यम्
अचितव्यौ
अचितव्यान्
तृतीया
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
चतुर्थी
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
पंचमी
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
षष्ठी
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
सप्तमी
अचितव्ये
अचितव्ययोः
अचितव्येषु
 
एक
द्वि
अनेक
प्रथमा
अचितव्यः
अचितव्यौ
अचितव्याः
सम्बोधन
अचितव्य
अचितव्यौ
अचितव्याः
द्वितीया
अचितव्यम्
अचितव्यौ
अचितव्यान्
तृतीया
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
चतुर्थी
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
पञ्चमी
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
षष्ठी
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
सप्तमी
अचितव्ये
अचितव्ययोः
अचितव्येषु


इतर