अचितव्य ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अचितव्यम्
अचितव्ये
अचितव्यानि
ସମ୍ବୋଧନ
अचितव्य
अचितव्ये
अचितव्यानि
ଦ୍ୱିତୀୟା
अचितव्यम्
अचितव्ये
अचितव्यानि
ତୃତୀୟା
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
ଚତୁର୍ଥୀ
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
ପଞ୍ଚମୀ
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
ଷଷ୍ଠୀ
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
ସପ୍ତମୀ
अचितव्ये
अचितव्ययोः
अचितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अचितव्यम्
अचितव्ये
अचितव्यानि
ସମ୍ବୋଧନ
अचितव्य
अचितव्ये
अचितव्यानि
ଦ୍ୱିତୀୟା
अचितव्यम्
अचितव्ये
अचितव्यानि
ତୃତୀୟା
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
ଚତୁର୍ଥୀ
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
ପଞ୍ଚମୀ
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
ଷଷ୍ଠୀ
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
ସପ୍ତମୀ
अचितव्ये
अचितव्ययोः
अचितव्येषु
ଅନ୍ୟ