अचमान विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अचमानः
अचमानौ
अचमानाः
संबोधन
अचमान
अचमानौ
अचमानाः
द्वितीया
अचमानम्
अचमानौ
अचमानान्
तृतीया
अचमानेन
अचमानाभ्याम्
अचमानैः
चतुर्थी
अचमानाय
अचमानाभ्याम्
अचमानेभ्यः
पंचमी
अचमानात् / अचमानाद्
अचमानाभ्याम्
अचमानेभ्यः
षष्ठी
अचमानस्य
अचमानयोः
अचमानानाम्
सप्तमी
अचमाने
अचमानयोः
अचमानेषु
एक
द्वि
अनेक
प्रथमा
अचमानः
अचमानौ
अचमानाः
सम्बोधन
अचमान
अचमानौ
अचमानाः
द्वितीया
अचमानम्
अचमानौ
अचमानान्
तृतीया
अचमानेन
अचमानाभ्याम्
अचमानैः
चतुर्थी
अचमानाय
अचमानाभ्याम्
अचमानेभ्यः
पञ्चमी
अचमानात् / अचमानाद्
अचमानाभ्याम्
अचमानेभ्यः
षष्ठी
अचमानस्य
अचमानयोः
अचमानानाम्
सप्तमी
अचमाने
अचमानयोः
अचमानेषु
इतर