अचनीय विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अचनीयः
अचनीयौ
अचनीयाः
संबोधन
अचनीय
अचनीयौ
अचनीयाः
द्वितीया
अचनीयम्
अचनीयौ
अचनीयान्
तृतीया
अचनीयेन
अचनीयाभ्याम्
अचनीयैः
चतुर्थी
अचनीयाय
अचनीयाभ्याम्
अचनीयेभ्यः
पंचमी
अचनीयात् / अचनीयाद्
अचनीयाभ्याम्
अचनीयेभ्यः
षष्ठी
अचनीयस्य
अचनीययोः
अचनीयानाम्
सप्तमी
अचनीये
अचनीययोः
अचनीयेषु
 
एक
द्वि
अनेक
प्रथमा
अचनीयः
अचनीयौ
अचनीयाः
सम्बोधन
अचनीय
अचनीयौ
अचनीयाः
द्वितीया
अचनीयम्
अचनीयौ
अचनीयान्
तृतीया
अचनीयेन
अचनीयाभ्याम्
अचनीयैः
चतुर्थी
अचनीयाय
अचनीयाभ्याम्
अचनीयेभ्यः
पञ्चमी
अचनीयात् / अचनीयाद्
अचनीयाभ्याम्
अचनीयेभ्यः
षष्ठी
अचनीयस्य
अचनीययोः
अचनीयानाम्
सप्तमी
अचनीये
अचनीययोः
अचनीयेषु


इतर