अङ्घित्री विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अङ्घित्री
अङ्घित्र्यौ
अङ्घित्र्यः
संबोधन
अङ्घित्रि
अङ्घित्र्यौ
अङ्घित्र्यः
द्वितीया
अङ्घित्रीम्
अङ्घित्र्यौ
अङ्घित्रीः
तृतीया
अङ्घित्र्या
अङ्घित्रीभ्याम्
अङ्घित्रीभिः
चतुर्थी
अङ्घित्र्यै
अङ्घित्रीभ्याम्
अङ्घित्रीभ्यः
पंचमी
अङ्घित्र्याः
अङ्घित्रीभ्याम्
अङ्घित्रीभ्यः
षष्ठी
अङ्घित्र्याः
अङ्घित्र्योः
अङ्घित्रीणाम्
सप्तमी
अङ्घित्र्याम्
अङ्घित्र्योः
अङ्घित्रीषु
 
एक
द्वि
अनेक
प्रथमा
अङ्घित्री
अङ्घित्र्यौ
अङ्घित्र्यः
सम्बोधन
अङ्घित्रि
अङ्घित्र्यौ
अङ्घित्र्यः
द्वितीया
अङ्घित्रीम्
अङ्घित्र्यौ
अङ्घित्रीः
तृतीया
अङ्घित्र्या
अङ्घित्रीभ्याम्
अङ्घित्रीभिः
चतुर्थी
अङ्घित्र्यै
अङ्घित्रीभ्याम्
अङ्घित्रीभ्यः
पञ्चमी
अङ्घित्र्याः
अङ्घित्रीभ्याम्
अङ्घित्रीभ्यः
षष्ठी
अङ्घित्र्याः
अङ्घित्र्योः
अङ्घित्रीणाम्
सप्तमी
अङ्घित्र्याम्
अङ्घित्र्योः
अङ्घित्रीषु


इतर