अङ्घिका ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अङ्घिका
अङ्घिके
अङ्घिकाः
ସମ୍ବୋଧନ
अङ्घिके
अङ्घिके
अङ्घिकाः
ଦ୍ୱିତୀୟା
अङ्घिकाम्
अङ्घिके
अङ्घिकाः
ତୃତୀୟା
अङ्घिकया
अङ्घिकाभ्याम्
अङ्घिकाभिः
ଚତୁର୍ଥୀ
अङ्घिकायै
अङ्घिकाभ्याम्
अङ्घिकाभ्यः
ପଞ୍ଚମୀ
अङ्घिकायाः
अङ्घिकाभ्याम्
अङ्घिकाभ्यः
ଷଷ୍ଠୀ
अङ्घिकायाः
अङ्घिकयोः
अङ्घिकानाम्
ସପ୍ତମୀ
अङ्घिकायाम्
अङ्घिकयोः
अङ्घिकासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अङ्घिका
अङ्घिके
अङ्घिकाः
ସମ୍ବୋଧନ
अङ्घिके
अङ्घिके
अङ्घिकाः
ଦ୍ୱିତୀୟା
अङ्घिकाम्
अङ्घिके
अङ्घिकाः
ତୃତୀୟା
अङ्घिकया
अङ्घिकाभ्याम्
अङ्घिकाभिः
ଚତୁର୍ଥୀ
अङ्घिकायै
अङ्घिकाभ्याम्
अङ्घिकाभ्यः
ପଞ୍ଚମୀ
अङ्घिकायाः
अङ्घिकाभ्याम्
अङ्घिकाभ्यः
ଷଷ୍ଠୀ
अङ्घिकायाः
अङ्घिकयोः
अङ्घिकानाम्
ସପ୍ତମୀ
अङ्घिकायाम्
अङ्घिकयोः
अङ्घिकासु