अङ्गुष्ठ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
ಸಂಬೋಧನ
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
ದ್ವಿತೀಯಾ
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
ತೃತೀಯಾ
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
ಚತುರ್ಥೀ
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ಪಂಚಮೀ
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ಷಷ್ಠೀ
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
ಸಪ್ತಮೀ
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
ಸಂಬೋಧನ
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
ದ್ವಿತೀಯಾ
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
ತೃತೀಯಾ
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
ಚತುರ್ಥೀ
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ಪಂಚಮೀ
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ಷಷ್ಠೀ
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
ಸಪ್ತಮೀ
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु