अङ्गुष्ठ ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
ସମ୍ବୋଧନ
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
ଦ୍ୱିତୀୟା
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
ତୃତୀୟା
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
ଚତୁର୍ଥୀ
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ପଞ୍ଚମୀ
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ଷଷ୍ଠୀ
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
ସପ୍ତମୀ
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
ସମ୍ବୋଧନ
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
ଦ୍ୱିତୀୟା
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
ତୃତୀୟା
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
ଚତୁର୍ଥୀ
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ପଞ୍ଚମୀ
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ଷଷ୍ଠୀ
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
ସପ୍ତମୀ
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु