अङ्गीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अङ्गीयः
अङ्गीयौ
अङ्गीयाः
ಸಂಬೋಧನ
अङ्गीय
अङ्गीयौ
अङ्गीयाः
ದ್ವಿತೀಯಾ
अङ्गीयम्
अङ्गीयौ
अङ्गीयान्
ತೃತೀಯಾ
अङ्गीयेन
अङ्गीयाभ्याम्
अङ्गीयैः
ಚತುರ್ಥೀ
अङ्गीयाय
अङ्गीयाभ्याम्
अङ्गीयेभ्यः
ಪಂಚಮೀ
अङ्गीयात् / अङ्गीयाद्
अङ्गीयाभ्याम्
अङ्गीयेभ्यः
ಷಷ್ಠೀ
अङ्गीयस्य
अङ्गीययोः
अङ्गीयानाम्
ಸಪ್ತಮೀ
अङ्गीये
अङ्गीययोः
अङ्गीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अङ्गीयः
अङ्गीयौ
अङ्गीयाः
ಸಂಬೋಧನ
अङ्गीय
अङ्गीयौ
अङ्गीयाः
ದ್ವಿತೀಯಾ
अङ्गीयम्
अङ्गीयौ
अङ्गीयान्
ತೃತೀಯಾ
अङ्गीयेन
अङ्गीयाभ्याम्
अङ्गीयैः
ಚತುರ್ಥೀ
अङ्गीयाय
अङ्गीयाभ्याम्
अङ्गीयेभ्यः
ಪಂಚಮೀ
अङ्गीयात् / अङ्गीयाद्
अङ्गीयाभ्याम्
अङ्गीयेभ्यः
ಷಷ್ಠೀ
अङ्गीयस्य
अङ्गीययोः
अङ्गीयानाम्
ಸಪ್ತಮೀ
अङ्गीये
अङ्गीययोः
अङ्गीयेषु


ಇತರರು