अङ्गारकित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अङ्गारकितः
अङ्गारकितौ
अङ्गारकिताः
ಸಂಬೋಧನ
अङ्गारकित
अङ्गारकितौ
अङ्गारकिताः
ದ್ವಿತೀಯಾ
अङ्गारकितम्
अङ्गारकितौ
अङ्गारकितान्
ತೃತೀಯಾ
अङ्गारकितेन
अङ्गारकिताभ्याम्
अङ्गारकितैः
ಚತುರ್ಥೀ
अङ्गारकिताय
अङ्गारकिताभ्याम्
अङ्गारकितेभ्यः
ಪಂಚಮೀ
अङ्गारकितात् / अङ्गारकिताद्
अङ्गारकिताभ्याम्
अङ्गारकितेभ्यः
ಷಷ್ಠೀ
अङ्गारकितस्य
अङ्गारकितयोः
अङ्गारकितानाम्
ಸಪ್ತಮೀ
अङ्गारकिते
अङ्गारकितयोः
अङ्गारकितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अङ्गारकितः
अङ्गारकितौ
अङ्गारकिताः
ಸಂಬೋಧನ
अङ्गारकित
अङ्गारकितौ
अङ्गारकिताः
ದ್ವಿತೀಯಾ
अङ्गारकितम्
अङ्गारकितौ
अङ्गारकितान्
ತೃತೀಯಾ
अङ्गारकितेन
अङ्गारकिताभ्याम्
अङ्गारकितैः
ಚತುರ್ಥೀ
अङ्गारकिताय
अङ्गारकिताभ्याम्
अङ्गारकितेभ्यः
ಪಂಚಮೀ
अङ्गारकितात् / अङ्गारकिताद्
अङ्गारकिताभ्याम्
अङ्गारकितेभ्यः
ಷಷ್ಠೀ
अङ्गारकितस्य
अङ्गारकितयोः
अङ्गारकितानाम्
ಸಪ್ತಮೀ
अङ्गारकिते
अङ्गारकितयोः
अङ्गारकितेषु


ಇತರರು