अङ्गार विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अङ्गारः
अङ्गारौ
अङ्गाराः
संबोधन
अङ्गार
अङ्गारौ
अङ्गाराः
द्वितीया
अङ्गारम्
अङ्गारौ
अङ्गारान्
तृतीया
अङ्गारेण
अङ्गाराभ्याम्
अङ्गारैः
चतुर्थी
अङ्गाराय
अङ्गाराभ्याम्
अङ्गारेभ्यः
पंचमी
अङ्गारात् / अङ्गाराद्
अङ्गाराभ्याम्
अङ्गारेभ्यः
षष्ठी
अङ्गारस्य
अङ्गारयोः
अङ्गाराणाम्
सप्तमी
अङ्गारे
अङ्गारयोः
अङ्गारेषु
 
एक
द्वि
अनेक
प्रथमा
अङ्गारः
अङ्गारौ
अङ्गाराः
सम्बोधन
अङ्गार
अङ्गारौ
अङ्गाराः
द्वितीया
अङ्गारम्
अङ्गारौ
अङ्गारान्
तृतीया
अङ्गारेण
अङ्गाराभ्याम्
अङ्गारैः
चतुर्थी
अङ्गाराय
अङ्गाराभ्याम्
अङ्गारेभ्यः
पञ्चमी
अङ्गारात् / अङ्गाराद्
अङ्गाराभ्याम्
अङ्गारेभ्यः
षष्ठी
अङ्गारस्य
अङ्गारयोः
अङ्गाराणाम्
सप्तमी
अङ्गारे
अङ्गारयोः
अङ्गारेषु