अङ्गायक ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अङ्गायकम्
अङ्गायके
अङ्गायकानि
ಸಂಬೋಧನ
अङ्गायक
अङ्गायके
अङ्गायकानि
ದ್ವಿತೀಯಾ
अङ्गायकम्
अङ्गायके
अङ्गायकानि
ತೃತೀಯಾ
अङ्गायकेन
अङ्गायकाभ्याम्
अङ्गायकैः
ಚತುರ್ಥೀ
अङ्गायकाय
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
ಪಂಚಮೀ
अङ्गायकात् / अङ्गायकाद्
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
ಷಷ್ಠೀ
अङ्गायकस्य
अङ्गायकयोः
अङ्गायकानाम्
ಸಪ್ತಮೀ
अङ्गायके
अङ्गायकयोः
अङ्गायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अङ्गायकम्
अङ्गायके
अङ्गायकानि
ಸಂಬೋಧನ
अङ्गायक
अङ्गायके
अङ्गायकानि
ದ್ವಿತೀಯಾ
अङ्गायकम्
अङ्गायके
अङ्गायकानि
ತೃತೀಯಾ
अङ्गायकेन
अङ्गायकाभ्याम्
अङ्गायकैः
ಚತುರ್ಥೀ
अङ्गायकाय
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
ಪಂಚಮೀ
अङ्गायकात् / अङ्गायकाद्
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
ಷಷ್ಠೀ
अङ्गायकस्य
अङ्गायकयोः
अङ्गायकानाम्
ಸಪ್ತಮೀ
अङ्गायके
अङ्गायकयोः
अङ्गायकेषु


ಇತರರು