अङ्गयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
ಸಂಬೋಧನ
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
ದ್ವಿತೀಯಾ
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
ತೃತೀಯಾ
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
ಚತುರ್ಥೀ
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ಪಂಚಮೀ
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ಷಷ್ಠೀ
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
ಸಪ್ತಮೀ
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
ಸಂಬೋಧನ
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
ದ್ವಿತೀಯಾ
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
ತೃತೀಯಾ
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
ಚತುರ್ಥೀ
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ಪಂಚಮೀ
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ಷಷ್ಠೀ
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
ಸಪ್ತಮೀ
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु


ಇತರರು