अङ्गयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
ସମ୍ବୋଧନ
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
ଦ୍ୱିତୀୟା
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
ତୃତୀୟା
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
ଚତୁର୍ଥୀ
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ପଞ୍ଚମୀ
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ଷଷ୍ଠୀ
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
ସପ୍ତମୀ
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
ସମ୍ବୋଧନ
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
ଦ୍ୱିତୀୟା
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
ତୃତୀୟା
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
ଚତୁର୍ଥୀ
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ପଞ୍ଚମୀ
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ଷଷ୍ଠୀ
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
ସପ୍ତମୀ
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु


ଅନ୍ୟ