अङ्गमान ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अङ्गमानम्
अङ्गमाने
अङ्गमानानि
ಸಂಬೋಧನ
अङ्गमान
अङ्गमाने
अङ्गमानानि
ದ್ವಿತೀಯಾ
अङ्गमानम्
अङ्गमाने
अङ्गमानानि
ತೃತೀಯಾ
अङ्गमानेन
अङ्गमानाभ्याम्
अङ्गमानैः
ಚತುರ್ಥೀ
अङ्गमानाय
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
ಪಂಚಮೀ
अङ्गमानात् / अङ्गमानाद्
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
ಷಷ್ಠೀ
अङ्गमानस्य
अङ्गमानयोः
अङ्गमानानाम्
ಸಪ್ತಮೀ
अङ्गमाने
अङ्गमानयोः
अङ्गमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अङ्गमानम्
अङ्गमाने
अङ्गमानानि
ಸಂಬೋಧನ
अङ्गमान
अङ्गमाने
अङ्गमानानि
ದ್ವಿತೀಯಾ
अङ्गमानम्
अङ्गमाने
अङ्गमानानि
ತೃತೀಯಾ
अङ्गमानेन
अङ्गमानाभ्याम्
अङ्गमानैः
ಚತುರ್ಥೀ
अङ्गमानाय
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
ಪಂಚಮೀ
अङ्गमानात् / अङ्गमानाद्
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
ಷಷ್ಠೀ
अङ्गमानस्य
अङ्गमानयोः
अङ्गमानानाम्
ಸಪ್ತಮೀ
अङ्गमाने
अङ्गमानयोः
अङ्गमानेषु


ಇತರರು