अङ्गना ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अङ्गना
अङ्गने
अङ्गनाः
ಸಂಬೋಧನ
अङ्गने
अङ्गने
अङ्गनाः
ದ್ವಿತೀಯಾ
अङ्गनाम्
अङ्गने
अङ्गनाः
ತೃತೀಯಾ
अङ्गनया
अङ्गनाभ्याम्
अङ्गनाभिः
ಚತುರ್ಥೀ
अङ्गनायै
अङ्गनाभ्याम्
अङ्गनाभ्यः
ಪಂಚಮೀ
अङ्गनायाः
अङ्गनाभ्याम्
अङ्गनाभ्यः
ಷಷ್ಠೀ
अङ्गनायाः
अङ्गनयोः
अङ्गनानाम्
ಸಪ್ತಮೀ
अङ्गनायाम्
अङ्गनयोः
अङ्गनासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अङ्गना
अङ्गने
अङ्गनाः
ಸಂಬೋಧನ
अङ्गने
अङ्गने
अङ्गनाः
ದ್ವಿತೀಯಾ
अङ्गनाम्
अङ्गने
अङ्गनाः
ತೃತೀಯಾ
अङ्गनया
अङ्गनाभ्याम्
अङ्गनाभिः
ಚತುರ್ಥೀ
अङ्गनायै
अङ्गनाभ्याम्
अङ्गनाभ्यः
ಪಂಚಮೀ
अङ्गनायाः
अङ्गनाभ्याम्
अङ्गनाभ्यः
ಷಷ್ಠೀ
अङ्गनायाः
अङ्गनयोः
अङ्गनानाम्
ಸಪ್ತಮೀ
अङ्गनायाम्
अङ्गनयोः
अङ्गनासु


ಇತರರು