अङ्गना विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अङ्गना
अङ्गने
अङ्गनाः
संबोधन
अङ्गने
अङ्गने
अङ्गनाः
द्वितीया
अङ्गनाम्
अङ्गने
अङ्गनाः
तृतीया
अङ्गनया
अङ्गनाभ्याम्
अङ्गनाभिः
चतुर्थी
अङ्गनायै
अङ्गनाभ्याम्
अङ्गनाभ्यः
पंचमी
अङ्गनायाः
अङ्गनाभ्याम्
अङ्गनाभ्यः
षष्ठी
अङ्गनायाः
अङ्गनयोः
अङ्गनानाम्
सप्तमी
अङ्गनायाम्
अङ्गनयोः
अङ्गनासु
 
एक
द्वि
अनेक
प्रथमा
अङ्गना
अङ्गने
अङ्गनाः
सम्बोधन
अङ्गने
अङ्गने
अङ्गनाः
द्वितीया
अङ्गनाम्
अङ्गने
अङ्गनाः
तृतीया
अङ्गनया
अङ्गनाभ्याम्
अङ्गनाभिः
चतुर्थी
अङ्गनायै
अङ्गनाभ्याम्
अङ्गनाभ्यः
पञ्चमी
अङ्गनायाः
अङ्गनाभ्याम्
अङ्गनाभ्यः
षष्ठी
अङ्गनायाः
अङ्गनयोः
अङ्गनानाम्
सप्तमी
अङ्गनायाम्
अङ्गनयोः
अङ्गनासु


इतर