अङ्गक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अङ्गकः
अङ्गकौ
अङ्गकाः
ಸಂಬೋಧನ
अङ्गक
अङ्गकौ
अङ्गकाः
ದ್ವಿತೀಯಾ
अङ्गकम्
अङ्गकौ
अङ्गकान्
ತೃತೀಯಾ
अङ्गकेन
अङ्गकाभ्याम्
अङ्गकैः
ಚತುರ್ಥೀ
अङ्गकाय
अङ्गकाभ्याम्
अङ्गकेभ्यः
ಪಂಚಮೀ
अङ्गकात् / अङ्गकाद्
अङ्गकाभ्याम्
अङ्गकेभ्यः
ಷಷ್ಠೀ
अङ्गकस्य
अङ्गकयोः
अङ्गकानाम्
ಸಪ್ತಮೀ
अङ्गके
अङ्गकयोः
अङ्गकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अङ्गकः
अङ्गकौ
अङ्गकाः
ಸಂಬೋಧನ
अङ्गक
अङ्गकौ
अङ्गकाः
ದ್ವಿತೀಯಾ
अङ्गकम्
अङ्गकौ
अङ्गकान्
ತೃತೀಯಾ
अङ्गकेन
अङ्गकाभ्याम्
अङ्गकैः
ಚತುರ್ಥೀ
अङ्गकाय
अङ्गकाभ्याम्
अङ्गकेभ्यः
ಪಂಚಮೀ
अङ्गकात् / अङ्गकाद्
अङ्गकाभ्याम्
अङ्गकेभ्यः
ಷಷ್ಠೀ
अङ्गकस्य
अङ्गकयोः
अङ्गकानाम्
ಸಪ್ತಮೀ
अङ्गके
अङ्गकयोः
अङ्गकेषु
ಇತರರು