अङ्कित ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अङ्कितम्
अङ्किते
अङ्कितानि
ಸಂಬೋಧನ
अङ्कित
अङ्किते
अङ्कितानि
ದ್ವಿತೀಯಾ
अङ्कितम्
अङ्किते
अङ्कितानि
ತೃತೀಯಾ
अङ्कितेन
अङ्किताभ्याम्
अङ्कितैः
ಚತುರ್ಥೀ
अङ्किताय
अङ्किताभ्याम्
अङ्कितेभ्यः
ಪಂಚಮೀ
अङ्कितात् / अङ्किताद्
अङ्किताभ्याम्
अङ्कितेभ्यः
ಷಷ್ಠೀ
अङ्कितस्य
अङ्कितयोः
अङ्कितानाम्
ಸಪ್ತಮೀ
अङ्किते
अङ्कितयोः
अङ्कितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अङ्कितम्
अङ्किते
अङ्कितानि
ಸಂಬೋಧನ
अङ्कित
अङ्किते
अङ्कितानि
ದ್ವಿತೀಯಾ
अङ्कितम्
अङ्किते
अङ्कितानि
ತೃತೀಯಾ
अङ्कितेन
अङ्किताभ्याम्
अङ्कितैः
ಚತುರ್ಥೀ
अङ्किताय
अङ्किताभ्याम्
अङ्कितेभ्यः
ಪಂಚಮೀ
अङ्कितात् / अङ्किताद्
अङ्किताभ्याम्
अङ्कितेभ्यः
ಷಷ್ಠೀ
अङ्कितस्य
अङ्कितयोः
अङ्कितानाम्
ಸಪ್ತಮೀ
अङ्किते
अङ्कितयोः
अङ्कितेषु


ಇತರರು