अङ्कयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अङ्कयितव्यः
अङ्कयितव्यौ
अङ्कयितव्याः
ಸಂಬೋಧನ
अङ्कयितव्य
अङ्कयितव्यौ
अङ्कयितव्याः
ದ್ವಿತೀಯಾ
अङ्कयितव्यम्
अङ्कयितव्यौ
अङ्कयितव्यान्
ತೃತೀಯಾ
अङ्कयितव्येन
अङ्कयितव्याभ्याम्
अङ्कयितव्यैः
ಚತುರ್ಥೀ
अङ्कयितव्याय
अङ्कयितव्याभ्याम्
अङ्कयितव्येभ्यः
ಪಂಚಮೀ
अङ्कयितव्यात् / अङ्कयितव्याद्
अङ्कयितव्याभ्याम्
अङ्कयितव्येभ्यः
ಷಷ್ಠೀ
अङ्कयितव्यस्य
अङ्कयितव्ययोः
अङ्कयितव्यानाम्
ಸಪ್ತಮೀ
अङ्कयितव्ये
अङ्कयितव्ययोः
अङ्कयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अङ्कयितव्यः
अङ्कयितव्यौ
अङ्कयितव्याः
ಸಂಬೋಧನ
अङ्कयितव्य
अङ्कयितव्यौ
अङ्कयितव्याः
ದ್ವಿತೀಯಾ
अङ्कयितव्यम्
अङ्कयितव्यौ
अङ्कयितव्यान्
ತೃತೀಯಾ
अङ्कयितव्येन
अङ्कयितव्याभ्याम्
अङ्कयितव्यैः
ಚತುರ್ಥೀ
अङ्कयितव्याय
अङ्कयितव्याभ्याम्
अङ्कयितव्येभ्यः
ಪಂಚಮೀ
अङ्कयितव्यात् / अङ्कयितव्याद्
अङ्कयितव्याभ्याम्
अङ्कयितव्येभ्यः
ಷಷ್ಠೀ
अङ्कयितव्यस्य
अङ्कयितव्ययोः
अङ्कयितव्यानाम्
ಸಪ್ತಮೀ
अङ्कयितव्ये
अङ्कयितव्ययोः
अङ्कयितव्येषु


ಇತರರು