अग्रिमा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अग्रिमा
अग्रिमे
अग्रिमाः
ಸಂಬೋಧನ
अग्रिमे
अग्रिमे
अग्रिमाः
ದ್ವಿತೀಯಾ
अग्रिमाम्
अग्रिमे
अग्रिमाः
ತೃತೀಯಾ
अग्रिमया
अग्रिमाभ्याम्
अग्रिमाभिः
ಚತುರ್ಥೀ
अग्रिमायै
अग्रिमाभ्याम्
अग्रिमाभ्यः
ಪಂಚಮೀ
अग्रिमायाः
अग्रिमाभ्याम्
अग्रिमाभ्यः
ಷಷ್ಠೀ
अग्रिमायाः
अग्रिमयोः
अग्रिमाणाम्
ಸಪ್ತಮೀ
अग्रिमायाम्
अग्रिमयोः
अग्रिमासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अग्रिमा
अग्रिमे
अग्रिमाः
ಸಂಬೋಧನ
अग्रिमे
अग्रिमे
अग्रिमाः
ದ್ವಿತೀಯಾ
अग्रिमाम्
अग्रिमे
अग्रिमाः
ತೃತೀಯಾ
अग्रिमया
अग्रिमाभ्याम्
अग्रिमाभिः
ಚತುರ್ಥೀ
अग्रिमायै
अग्रिमाभ्याम्
अग्रिमाभ्यः
ಪಂಚಮೀ
अग्रिमायाः
अग्रिमाभ्याम्
अग्रिमाभ्यः
ಷಷ್ಠೀ
अग्रिमायाः
अग्रिमयोः
अग्रिमाणाम्
ಸಪ್ತಮೀ
अग्रिमायाम्
अग्रिमयोः
अग्रिमासु


ಇತರರು