अग्रजा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अग्रजा
अग्रजे
अग्रजाः
ಸಂಬೋಧನ
अग्रजे
अग्रजे
अग्रजाः
ದ್ವಿತೀಯಾ
अग्रजाम्
अग्रजे
अग्रजाः
ತೃತೀಯಾ
अग्रजया
अग्रजाभ्याम्
अग्रजाभिः
ಚತುರ್ಥೀ
अग्रजायै
अग्रजाभ्याम्
अग्रजाभ्यः
ಪಂಚಮೀ
अग्रजायाः
अग्रजाभ्याम्
अग्रजाभ्यः
ಷಷ್ಠೀ
अग्रजायाः
अग्रजयोः
अग्रजानाम्
ಸಪ್ತಮೀ
अग्रजायाम्
अग्रजयोः
अग्रजासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अग्रजा
अग्रजे
अग्रजाः
ಸಂಬೋಧನ
अग्रजे
अग्रजे
अग्रजाः
ದ್ವಿತೀಯಾ
अग्रजाम्
अग्रजे
अग्रजाः
ತೃತೀಯಾ
अग्रजया
अग्रजाभ्याम्
अग्रजाभिः
ಚತುರ್ಥೀ
अग्रजायै
अग्रजाभ्याम्
अग्रजाभ्यः
ಪಂಚಮೀ
अग्रजायाः
अग्रजाभ्याम्
अग्रजाभ्यः
ಷಷ್ಠೀ
अग्रजायाः
अग्रजयोः
अग्रजानाम्
ಸಪ್ತಮೀ
अग्रजायाम्
अग्रजयोः
अग्रजासु


ಇತರರು