अग्नीषोम्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अग्नीषोम्यः
अग्नीषोम्यौ
अग्नीषोम्याः
ಸಂಬೋಧನ
अग्नीषोम्य
अग्नीषोम्यौ
अग्नीषोम्याः
ದ್ವಿತೀಯಾ
अग्नीषोम्यम्
अग्नीषोम्यौ
अग्नीषोम्यान्
ತೃತೀಯಾ
अग्नीषोम्येण
अग्नीषोम्याभ्याम्
अग्नीषोम्यैः
ಚತುರ್ಥೀ
अग्नीषोम्याय
अग्नीषोम्याभ्याम्
अग्नीषोम्येभ्यः
ಪಂಚಮೀ
अग्नीषोम्यात् / अग्नीषोम्याद्
अग्नीषोम्याभ्याम्
अग्नीषोम्येभ्यः
ಷಷ್ಠೀ
अग्नीषोम्यस्य
अग्नीषोम्ययोः
अग्नीषोम्याणाम्
ಸಪ್ತಮೀ
अग्नीषोम्ये
अग्नीषोम्ययोः
अग्नीषोम्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अग्नीषोम्यः
अग्नीषोम्यौ
अग्नीषोम्याः
ಸಂಬೋಧನ
अग्नीषोम्य
अग्नीषोम्यौ
अग्नीषोम्याः
ದ್ವಿತೀಯಾ
अग्नीषोम्यम्
अग्नीषोम्यौ
अग्नीषोम्यान्
ತೃತೀಯಾ
अग्नीषोम्येण
अग्नीषोम्याभ्याम्
अग्नीषोम्यैः
ಚತುರ್ಥೀ
अग्नीषोम्याय
अग्नीषोम्याभ्याम्
अग्नीषोम्येभ्यः
ಪಂಚಮೀ
अग्नीषोम्यात् / अग्नीषोम्याद्
अग्नीषोम्याभ्याम्
अग्नीषोम्येभ्यः
ಷಷ್ಠೀ
अग्नीषोम्यस्य
अग्नीषोम्ययोः
अग्नीषोम्याणाम्
ಸಪ್ತಮೀ
अग्नीषोम्ये
अग्नीषोम्ययोः
अग्नीषोम्येषु


ಇತರರು