अग्नीषोमीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
ಸಂಬೋಧನ
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
ದ್ವಿತೀಯಾ
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
ತೃತೀಯಾ
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
ಚತುರ್ಥೀ
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
ಪಂಚಮೀ
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
ಷಷ್ಠೀ
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
ಸಪ್ತಮೀ
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
ಸಂಬೋಧನ
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
ದ್ವಿತೀಯಾ
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
ತೃತೀಯಾ
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
ಚತುರ್ಥೀ
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
ಪಂಚಮೀ
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
ಷಷ್ಠೀ
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
ಸಪ್ತಮೀ
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु


ಇತರರು