अग्नीषोमीय विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
संबोधन
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
द्वितीया
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
तृतीया
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
चतुर्थी
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
पंचमी
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
षष्ठी
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
सप्तमी
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु
 
एक
द्वि
अनेक
प्रथमा
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
सम्बोधन
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
द्वितीया
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
तृतीया
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
चतुर्थी
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
पञ्चमी
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
षष्ठी
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
सप्तमी
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु


इतर