अग्निपेटिका विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अग्निपेटिका
अग्निपेटिके
अग्निपेटिकाः
संबोधन
अग्निपेटिके
अग्निपेटिके
अग्निपेटिकाः
द्वितीया
अग्निपेटिकाम्
अग्निपेटिके
अग्निपेटिकाः
तृतीया
अग्निपेटिकया
अग्निपेटिकाभ्याम्
अग्निपेटिकाभिः
चतुर्थी
अग्निपेटिकायै
अग्निपेटिकाभ्याम्
अग्निपेटिकाभ्यः
पंचमी
अग्निपेटिकायाः
अग्निपेटिकाभ्याम्
अग्निपेटिकाभ्यः
षष्ठी
अग्निपेटिकायाः
अग्निपेटिकयोः
अग्निपेटिकानाम्
सप्तमी
अग्निपेटिकायाम्
अग्निपेटिकयोः
अग्निपेटिकासु
 
एक
द्वि
अनेक
प्रथमा
अग्निपेटिका
अग्निपेटिके
अग्निपेटिकाः
सम्बोधन
अग्निपेटिके
अग्निपेटिके
अग्निपेटिकाः
द्वितीया
अग्निपेटिकाम्
अग्निपेटिके
अग्निपेटिकाः
तृतीया
अग्निपेटिकया
अग्निपेटिकाभ्याम्
अग्निपेटिकाभिः
चतुर्थी
अग्निपेटिकायै
अग्निपेटिकाभ्याम्
अग्निपेटिकाभ्यः
पञ्चमी
अग्निपेटिकायाः
अग्निपेटिकाभ्याम्
अग्निपेटिकाभ्यः
षष्ठी
अग्निपेटिकायाः
अग्निपेटिकयोः
अग्निपेटिकानाम्
सप्तमी
अग्निपेटिकायाम्
अग्निपेटिकयोः
अग्निपेटिकासु