अगितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अगितव्यः
अगितव्यौ
अगितव्याः
ಸಂಬೋಧನ
अगितव्य
अगितव्यौ
अगितव्याः
ದ್ವಿತೀಯಾ
अगितव्यम्
अगितव्यौ
अगितव्यान्
ತೃತೀಯಾ
अगितव्येन
अगितव्याभ्याम्
अगितव्यैः
ಚತುರ್ಥೀ
अगितव्याय
अगितव्याभ्याम्
अगितव्येभ्यः
ಪಂಚಮೀ
अगितव्यात् / अगितव्याद्
अगितव्याभ्याम्
अगितव्येभ्यः
ಷಷ್ಠೀ
अगितव्यस्य
अगितव्ययोः
अगितव्यानाम्
ಸಪ್ತಮೀ
अगितव्ये
अगितव्ययोः
अगितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अगितव्यः
अगितव्यौ
अगितव्याः
ಸಂಬೋಧನ
अगितव्य
अगितव्यौ
अगितव्याः
ದ್ವಿತೀಯಾ
अगितव्यम्
अगितव्यौ
अगितव्यान्
ತೃತೀಯಾ
अगितव्येन
अगितव्याभ्याम्
अगितव्यैः
ಚತುರ್ಥೀ
अगितव्याय
अगितव्याभ्याम्
अगितव्येभ्यः
ಪಂಚಮೀ
अगितव्यात् / अगितव्याद्
अगितव्याभ्याम्
अगितव्येभ्यः
ಷಷ್ಠೀ
अगितव्यस्य
अगितव्ययोः
अगितव्यानाम्
ಸಪ್ತಮೀ
अगितव्ये
अगितव्ययोः
अगितव्येषु


ಇತರರು