अगम्यागमन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
ಸಂಬೋಧನ
अगम्यागमन
अगम्यागमने
अगम्यागमनानि
ದ್ವಿತೀಯಾ
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
ತೃತೀಯಾ
अगम्यागमनेन
अगम्यागमनाभ्याम्
अगम्यागमनैः
ಚತುರ್ಥೀ
अगम्यागमनाय
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
ಪಂಚಮೀ
अगम्यागमनात् / अगम्यागमनाद्
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
ಷಷ್ಠೀ
अगम्यागमनस्य
अगम्यागमनयोः
अगम्यागमनानाम्
ಸಪ್ತಮೀ
अगम्यागमने
अगम्यागमनयोः
अगम्यागमनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
ಸಂಬೋಧನ
अगम्यागमन
अगम्यागमने
अगम्यागमनानि
ದ್ವಿತೀಯಾ
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
ತೃತೀಯಾ
अगम्यागमनेन
अगम्यागमनाभ्याम्
अगम्यागमनैः
ಚತುರ್ಥೀ
अगम्यागमनाय
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
ಪಂಚಮೀ
अगम्यागमनात् / अगम्यागमनाद्
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
ಷಷ್ಠೀ
अगम्यागमनस्य
अगम्यागमनयोः
अगम्यागमनानाम्
ಸಪ್ತಮೀ
अगम्यागमने
अगम्यागमनयोः
अगम्यागमनेषु