अगम्यागमन ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
ସମ୍ବୋଧନ
अगम्यागमन
अगम्यागमने
अगम्यागमनानि
ଦ୍ୱିତୀୟା
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
ତୃତୀୟା
अगम्यागमनेन
अगम्यागमनाभ्याम्
अगम्यागमनैः
ଚତୁର୍ଥୀ
अगम्यागमनाय
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
ପଞ୍ଚମୀ
अगम्यागमनात् / अगम्यागमनाद्
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
ଷଷ୍ଠୀ
अगम्यागमनस्य
अगम्यागमनयोः
अगम्यागमनानाम्
ସପ୍ତମୀ
अगम्यागमने
अगम्यागमनयोः
अगम्यागमनेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
ସମ୍ବୋଧନ
अगम्यागमन
अगम्यागमने
अगम्यागमनानि
ଦ୍ୱିତୀୟା
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
ତୃତୀୟା
अगम्यागमनेन
अगम्यागमनाभ्याम्
अगम्यागमनैः
ଚତୁର୍ଥୀ
अगम्यागमनाय
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
ପଞ୍ଚମୀ
अगम्यागमनात् / अगम्यागमनाद्
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
ଷଷ୍ଠୀ
अगम्यागमनस्य
अगम्यागमनयोः
अगम्यागमनानाम्
ସପ୍ତମୀ
अगम्यागमने
अगम्यागमनयोः
अगम्यागमनेषु