अगम्यागमन विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
संबोधन
अगम्यागमन
अगम्यागमने
अगम्यागमनानि
द्वितीया
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
तृतीया
अगम्यागमनेन
अगम्यागमनाभ्याम्
अगम्यागमनैः
चतुर्थी
अगम्यागमनाय
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
पंचमी
अगम्यागमनात् / अगम्यागमनाद्
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
षष्ठी
अगम्यागमनस्य
अगम्यागमनयोः
अगम्यागमनानाम्
सप्तमी
अगम्यागमने
अगम्यागमनयोः
अगम्यागमनेषु
 
एक
द्वि
अनेक
प्रथमा
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
सम्बोधन
अगम्यागमन
अगम्यागमने
अगम्यागमनानि
द्वितीया
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
तृतीया
अगम्यागमनेन
अगम्यागमनाभ्याम्
अगम्यागमनैः
चतुर्थी
अगम्यागमनाय
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
पञ्चमी
अगम्यागमनात् / अगम्यागमनाद्
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
षष्ठी
अगम्यागमनस्य
अगम्यागमनयोः
अगम्यागमनानाम्
सप्तमी
अगम्यागमने
अगम्यागमनयोः
अगम्यागमनेषु