अगनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अगनीयः
अगनीयौ
अगनीयाः
ಸಂಬೋಧನ
अगनीय
अगनीयौ
अगनीयाः
ದ್ವಿತೀಯಾ
अगनीयम्
अगनीयौ
अगनीयान्
ತೃತೀಯಾ
अगनीयेन
अगनीयाभ्याम्
अगनीयैः
ಚತುರ್ಥೀ
अगनीयाय
अगनीयाभ्याम्
अगनीयेभ्यः
ಪಂಚಮೀ
अगनीयात् / अगनीयाद्
अगनीयाभ्याम्
अगनीयेभ्यः
ಷಷ್ಠೀ
अगनीयस्य
अगनीययोः
अगनीयानाम्
ಸಪ್ತಮೀ
अगनीये
अगनीययोः
अगनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अगनीयः
अगनीयौ
अगनीयाः
ಸಂಬೋಧನ
अगनीय
अगनीयौ
अगनीयाः
ದ್ವಿತೀಯಾ
अगनीयम्
अगनीयौ
अगनीयान्
ತೃತೀಯಾ
अगनीयेन
अगनीयाभ्याम्
अगनीयैः
ಚತುರ್ಥೀ
अगनीयाय
अगनीयाभ्याम्
अगनीयेभ्यः
ಪಂಚಮೀ
अगनीयात् / अगनीयाद्
अगनीयाभ्याम्
अगनीयेभ्यः
ಷಷ್ಠೀ
अगनीयस्य
अगनीययोः
अगनीयानाम्
ಸಪ್ತಮೀ
अगनीये
अगनीययोः
अगनीयेषु


ಇತರರು