अगज ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अगजम्
अगजे
अगजानि
ಸಂಬೋಧನ
अगज
अगजे
अगजानि
ದ್ವಿತೀಯಾ
अगजम्
अगजे
अगजानि
ತೃತೀಯಾ
अगजेन
अगजाभ्याम्
अगजैः
ಚತುರ್ಥೀ
अगजाय
अगजाभ्याम्
अगजेभ्यः
ಪಂಚಮೀ
अगजात् / अगजाद्
अगजाभ्याम्
अगजेभ्यः
ಷಷ್ಠೀ
अगजस्य
अगजयोः
अगजानाम्
ಸಪ್ತಮೀ
अगजे
अगजयोः
अगजेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अगजम्
अगजे
अगजानि
ಸಂಬೋಧನ
अगज
अगजे
अगजानि
ದ್ವಿತೀಯಾ
अगजम्
अगजे
अगजानि
ತೃತೀಯಾ
अगजेन
अगजाभ्याम्
अगजैः
ಚತುರ್ಥೀ
अगजाय
अगजाभ्याम्
अगजेभ्यः
ಪಂಚಮೀ
अगजात् / अगजाद्
अगजाभ्याम्
अगजेभ्यः
ಷಷ್ಠೀ
अगजस्य
अगजयोः
अगजानाम्
ಸಪ್ತಮೀ
अगजे
अगजयोः
अगजेषु
ಇತರರು