अगक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अगकः
अगकौ
अगकाः
ಸಂಬೋಧನ
अगक
अगकौ
अगकाः
ದ್ವಿತೀಯಾ
अगकम्
अगकौ
अगकान्
ತೃತೀಯಾ
अगकेन
अगकाभ्याम्
अगकैः
ಚತುರ್ಥೀ
अगकाय
अगकाभ्याम्
अगकेभ्यः
ಪಂಚಮೀ
अगकात् / अगकाद्
अगकाभ्याम्
अगकेभ्यः
ಷಷ್ಠೀ
अगकस्य
अगकयोः
अगकानाम्
ಸಪ್ತಮೀ
अगके
अगकयोः
अगकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अगकः
अगकौ
अगकाः
ಸಂಬೋಧನ
अगक
अगकौ
अगकाः
ದ್ವಿತೀಯಾ
अगकम्
अगकौ
अगकान्
ತೃತೀಯಾ
अगकेन
अगकाभ्याम्
अगकैः
ಚತುರ್ಥೀ
अगकाय
अगकाभ्याम्
अगकेभ्यः
ಪಂಚಮೀ
अगकात् / अगकाद्
अगकाभ्याम्
अगकेभ्यः
ಷಷ್ಠೀ
अगकस्य
अगकयोः
अगकानाम्
ಸಪ್ತಮೀ
अगके
अगकयोः
अगकेषु


ಇತರರು