अगक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अगकः
अगकौ
अगकाः
संबोधन
अगक
अगकौ
अगकाः
द्वितीया
अगकम्
अगकौ
अगकान्
तृतीया
अगकेन
अगकाभ्याम्
अगकैः
चतुर्थी
अगकाय
अगकाभ्याम्
अगकेभ्यः
पंचमी
अगकात् / अगकाद्
अगकाभ्याम्
अगकेभ्यः
षष्ठी
अगकस्य
अगकयोः
अगकानाम्
सप्तमी
अगके
अगकयोः
अगकेषु
 
एक
द्वि
अनेक
प्रथमा
अगकः
अगकौ
अगकाः
सम्बोधन
अगक
अगकौ
अगकाः
द्वितीया
अगकम्
अगकौ
अगकान्
तृतीया
अगकेन
अगकाभ्याम्
अगकैः
चतुर्थी
अगकाय
अगकाभ्याम्
अगकेभ्यः
पञ्चमी
अगकात् / अगकाद्
अगकाभ्याम्
अगकेभ्यः
षष्ठी
अगकस्य
अगकयोः
अगकानाम्
सप्तमी
अगके
अगकयोः
अगकेषु


इतर