अग ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अगः
अगौ
अगाः
ಸಂಬೋಧನ
अग
अगौ
अगाः
ದ್ವಿತೀಯಾ
अगम्
अगौ
अगान्
ತೃತೀಯಾ
अगेन
अगाभ्याम्
अगैः
ಚತುರ್ಥೀ
अगाय
अगाभ्याम्
अगेभ्यः
ಪಂಚಮೀ
अगात् / अगाद्
अगाभ्याम्
अगेभ्यः
ಷಷ್ಠೀ
अगस्य
अगयोः
अगानाम्
ಸಪ್ತಮೀ
अगे
अगयोः
अगेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अगः
अगौ
अगाः
ಸಂಬೋಧನ
अग
अगौ
अगाः
ದ್ವಿತೀಯಾ
अगम्
अगौ
अगान्
ತೃತೀಯಾ
अगेन
अगाभ्याम्
अगैः
ಚತುರ್ಥೀ
अगाय
अगाभ्याम्
अगेभ्यः
ಪಂಚಮೀ
अगात् / अगाद्
अगाभ्याम्
अगेभ्यः
ಷಷ್ಠೀ
अगस्य
अगयोः
अगानाम्
ಸಪ್ತಮೀ
अगे
अगयोः
अगेषु


ಇತರರು