अक्ष्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अक्ष्या
अक्ष्ये
अक्ष्याः
ಸಂಬೋಧನ
अक्ष्ये
अक्ष्ये
अक्ष्याः
ದ್ವಿತೀಯಾ
अक्ष्याम्
अक्ष्ये
अक्ष्याः
ತೃತೀಯಾ
अक्ष्यया
अक्ष्याभ्याम्
अक्ष्याभिः
ಚತುರ್ಥೀ
अक्ष्यायै
अक्ष्याभ्याम्
अक्ष्याभ्यः
ಪಂಚಮೀ
अक्ष्यायाः
अक्ष्याभ्याम्
अक्ष्याभ्यः
ಷಷ್ಠೀ
अक्ष्यायाः
अक्ष्ययोः
अक्ष्याणाम्
ಸಪ್ತಮೀ
अक्ष्यायाम्
अक्ष्ययोः
अक्ष्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अक्ष्या
अक्ष्ये
अक्ष्याः
ಸಂಬೋಧನ
अक्ष्ये
अक्ष्ये
अक्ष्याः
ದ್ವಿತೀಯಾ
अक्ष्याम्
अक्ष्ये
अक्ष्याः
ತೃತೀಯಾ
अक्ष्यया
अक्ष्याभ्याम्
अक्ष्याभिः
ಚತುರ್ಥೀ
अक्ष्यायै
अक्ष्याभ्याम्
अक्ष्याभ्यः
ಪಂಚಮೀ
अक्ष्यायाः
अक्ष्याभ्याम्
अक्ष्याभ्यः
ಷಷ್ಠೀ
अक्ष्यायाः
अक्ष्ययोः
अक्ष्याणाम्
ಸಪ್ತಮೀ
अक्ष्यायाम्
अक्ष्ययोः
अक्ष्यासु


ಇತರರು