अक्ष्णुवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ಸಂಬೋಧನ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ದ್ವಿತೀಯಾ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ತೃತೀಯಾ
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
ಚತುರ್ಥೀ
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ಪಂಚಮೀ
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ಷಷ್ಠೀ
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
ಸಪ್ತಮೀ
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ಸಂಬೋಧನ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ದ್ವಿತೀಯಾ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ತೃತೀಯಾ
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
ಚತುರ್ಥೀ
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ಪಂಚಮೀ
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ಷಷ್ಠೀ
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
ಸಪ್ತಮೀ
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु


ಇತರರು