अक्ष्णुवत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ସମ୍ବୋଧନ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ଦ୍ୱିତୀୟା
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ତୃତୀୟା
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
ଚତୁର୍ଥୀ
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ପଞ୍ଚମୀ
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ଷଷ୍ଠୀ
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
ସପ୍ତମୀ
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ସମ୍ବୋଧନ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ଦ୍ୱିତୀୟା
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ତୃତୀୟା
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
ଚତୁର୍ଥୀ
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ପଞ୍ଚମୀ
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ଷଷ୍ଠୀ
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
ସପ୍ତମୀ
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु


ଅନ୍ୟ