अक्षहृदय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अक्षहृदयम्
अक्षहृदये
अक्षहृदयानि
ಸಂಬೋಧನ
अक्षहृदय
अक्षहृदये
अक्षहृदयानि
ದ್ವಿತೀಯಾ
अक्षहृदयम्
अक्षहृदये
अक्षहृदयानि
ತೃತೀಯಾ
अक्षहृदयेन
अक्षहृदयाभ्याम्
अक्षहृदयैः
ಚತುರ್ಥೀ
अक्षहृदयाय
अक्षहृदयाभ्याम्
अक्षहृदयेभ्यः
ಪಂಚಮೀ
अक्षहृदयात् / अक्षहृदयाद्
अक्षहृदयाभ्याम्
अक्षहृदयेभ्यः
ಷಷ್ಠೀ
अक्षहृदयस्य
अक्षहृदययोः
अक्षहृदयानाम्
ಸಪ್ತಮೀ
अक्षहृदये
अक्षहृदययोः
अक्षहृदयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अक्षहृदयम्
अक्षहृदये
अक्षहृदयानि
ಸಂಬೋಧನ
अक्षहृदय
अक्षहृदये
अक्षहृदयानि
ದ್ವಿತೀಯಾ
अक्षहृदयम्
अक्षहृदये
अक्षहृदयानि
ತೃತೀಯಾ
अक्षहृदयेन
अक्षहृदयाभ्याम्
अक्षहृदयैः
ಚತುರ್ಥೀ
अक्षहृदयाय
अक्षहृदयाभ्याम्
अक्षहृदयेभ्यः
ಪಂಚಮೀ
अक्षहृदयात् / अक्षहृदयाद्
अक्षहृदयाभ्याम्
अक्षहृदयेभ्यः
ಷಷ್ಠೀ
अक्षहृदयस्य
अक्षहृदययोः
अक्षहृदयानाम्
ಸಪ್ತಮೀ
अक्षहृदये
अक्षहृदययोः
अक्षहृदयेषु