अक्षर्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अक्षर्यः
अक्षर्यौ
अक्षर्याः
ಸಂಬೋಧನ
अक्षर्य
अक्षर्यौ
अक्षर्याः
ದ್ವಿತೀಯಾ
अक्षर्यम्
अक्षर्यौ
अक्षर्यान्
ತೃತೀಯಾ
अक्षर्येण
अक्षर्याभ्याम्
अक्षर्यैः
ಚತುರ್ಥೀ
अक्षर्याय
अक्षर्याभ्याम्
अक्षर्येभ्यः
ಪಂಚಮೀ
अक्षर्यात् / अक्षर्याद्
अक्षर्याभ्याम्
अक्षर्येभ्यः
ಷಷ್ಠೀ
अक्षर्यस्य
अक्षर्ययोः
अक्षर्याणाम्
ಸಪ್ತಮೀ
अक्षर्ये
अक्षर्ययोः
अक्षर्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अक्षर्यः
अक्षर्यौ
अक्षर्याः
ಸಂಬೋಧನ
अक्षर्य
अक्षर्यौ
अक्षर्याः
ದ್ವಿತೀಯಾ
अक्षर्यम्
अक्षर्यौ
अक्षर्यान्
ತೃತೀಯಾ
अक्षर्येण
अक्षर्याभ्याम्
अक्षर्यैः
ಚತುರ್ಥೀ
अक्षर्याय
अक्षर्याभ्याम्
अक्षर्येभ्यः
ಪಂಚಮೀ
अक्षर्यात् / अक्षर्याद्
अक्षर्याभ्याम्
अक्षर्येभ्यः
ಷಷ್ಠೀ
अक्षर्यस्य
अक्षर्ययोः
अक्षर्याणाम्
ಸಪ್ತಮೀ
अक्षर्ये
अक्षर्ययोः
अक्षर्येषु


ಇತರರು