अक्षरा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अक्षरा
अक्षरे
अक्षराः
ಸಂಬೋಧನ
अक्षरे
अक्षरे
अक्षराः
ದ್ವಿತೀಯಾ
अक्षराम्
अक्षरे
अक्षराः
ತೃತೀಯಾ
अक्षरया
अक्षराभ्याम्
अक्षराभिः
ಚತುರ್ಥೀ
अक्षरायै
अक्षराभ्याम्
अक्षराभ्यः
ಪಂಚಮೀ
अक्षरायाः
अक्षराभ्याम्
अक्षराभ्यः
ಷಷ್ಠೀ
अक्षरायाः
अक्षरयोः
अक्षराणाम्
ಸಪ್ತಮೀ
अक्षरायाम्
अक्षरयोः
अक्षरासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अक्षरा
अक्षरे
अक्षराः
ಸಂಬೋಧನ
अक्षरे
अक्षरे
अक्षराः
ದ್ವಿತೀಯಾ
अक्षराम्
अक्षरे
अक्षराः
ತೃತೀಯಾ
अक्षरया
अक्षराभ्याम्
अक्षराभिः
ಚತುರ್ಥೀ
अक्षरायै
अक्षराभ्याम्
अक्षराभ्यः
ಪಂಚಮೀ
अक्षरायाः
अक्षराभ्याम्
अक्षराभ्यः
ಷಷ್ಠೀ
अक्षरायाः
अक्षरयोः
अक्षराणाम्
ಸಪ್ತಮೀ
अक्षरायाम्
अक्षरयोः
अक्षरासु


ಇತರರು